वांछित मन्त्र चुनें

तमिद् गर्भं॑ प्रथ॒मं द॑ध्र॒ऽआपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑। अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न् विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥३० ॥

मन्त्र उच्चारण
पद पाठ

तम्। इत्। गर्भ॑म्। प्र॒थ॒मम्। द॒ध्रे॒। आपः॑। यत्र॑। दे॒वाः। स॒मग॑च्छ॒न्तेति॑ सम्ऽअग॑च्छन्त। विश्वे॑। अ॒जस्य॑। नाभौ॑। अधि॑। एक॑म्। अर्पि॑तम्। यस्मि॑न्। विश्वा॑नि। भुव॑नानि। त॒स्थुः ॥३० ॥

यजुर्वेद » अध्याय:17» मन्त्र:30


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

फिर भी उसी विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे मनुष्यो ! (यत्र) जिस ब्रह्म में (आपः) कारणमात्र प्राण वा जीव (प्रथमम्) विस्तारयुक्त अनादि (गर्भम्) सब लोकों की उत्पत्ति का स्थान प्रकृति को (दध्रे) धारण करते हुए वा जिसमें (विश्वे) सब (देवाः) दिव्य आत्मा और अन्तःकरणयुक्त योगीजन (समगच्छन्त) प्राप्त होते हैं, वा जो (अजस्य) अनुत्पन्न अनादि जीव वा अव्यक्त कारणसमूह के (नाभौ) मध्य में (अधि) अधिष्ठातृपन से सब के ऊपर विराजमान (एकम्) आप ही सिद्ध (अर्पितम्) स्थित (यस्मिन्) जिस में (विश्वानि) समस्त (भुवनानि) लोकोत्पन्न द्रव्य (तस्थुः) स्थिर होते हैं, तुम लोग (तमित्) उसी को परमात्मा जानो ॥३० ॥
भावार्थभाषाः - मनुष्यों को चाहिये कि जो जगत् का आधार, योगियों को प्राप्त होने योग्य, अन्तर्यामी, आप अपना आधार, सब में व्याप्त है, उसी का सेवन सब लोग करें ॥३० ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

पुनस्तमेव विषयमाह ॥

अन्वय:

(तम्) (इत्) एव (गर्भम्) सर्वलोकानामुत्पत्तिस्थानं प्रकृत्याख्यम् (प्रथमम्) विस्तृतमन्नादि (दध्रे) दधिरे (आपः) कारणाख्याः प्राणा जीवा वा (यत्र) यस्मिन् ब्रह्मणि (देवाः) दिव्यात्मान्तःकरणा योगविदः (समगच्छन्त) सम्यक् प्राप्नुवन्ति (विश्वे) सर्वे (अजस्य) अनुत्पन्नस्यानादेर्जीवस्याव्यक्तस्य च (नाभौ) मध्ये (अधि) अधिष्ठातृत्वेन सर्वोपरि विराजमानम् (एकम्) स्वयं सिद्धम् (अर्पितम्) प्रार्पितं स्थितम् (यस्मिन्) (विश्वानि) अखिलानि (भुवनानि) लोकजातान्यधिकरणानि (तस्थुः) तिष्ठन्ति ॥३० ॥

पदार्थान्वयभाषाः - हे मनुष्याः ! यत्रापः प्रथमं गर्भं दध्रे, यस्मिन् विश्वे देवाः समगच्छन्त, यदजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुस्तमिदेव परमात्मानं यूयं बुध्यध्वम् ॥३० ॥
भावार्थभाषाः - मनुष्यैर्यो जगत् आधारो योगिभिर्गम्योऽन्तर्यामी स्वयं स्वाधारः सर्वत्र व्याप्तोऽस्ति, स एव सर्वैः सेवनीयः ॥३० ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - जो जगाचा आधार, योग्यांना प्राप्त होण्यायोग्य, अन्तर्यामी व स्वयंसिद्ध असून सर्वांमध्ये व्याप्त आहे अशा परमेश्वराचा आधार सर्व माणसांनी घ्यावा.